The Supreme Brahman - Revealed by Rishi Markandeya
नारायणं सुरगुरुं जगदेकनाथं भक्तप्रियं सकललोकनमस्कृतं च । त्रैगुण्यवर्जितमजं विभुमाद्यमीशं वन्दे भवघ्नममरासुरसिद्धवन्द्यम् ॥ Introduction When the Pandavas were in their exile, they went to Kāmyaka forest, where Rṣī Mārkandeya was there. Śrī Krşņa also arrived there along with Satyabhāmā. Yudhisthira asked many series of questions, with answers given by the Rsī, and now he asked the following - नैके युगसहस्रान्तास्त्वया दृष्टा महामुने । न चापीह समः कश्चिदायुषा तव विद्यते । वर्जयित्वा महात्मानं ब्राह्मणं परमेष्ठिनम् ॥ वर्जयित्वा महात्मानं ब्रह्माणं परमेष्ठिनम्। न तेऽस्ति सदृशः कश्चिदायुषा ब्रह्मसत्तम ॥ अथाऽन्तरिक्षे लोकेऽस्मिन्देवदानववर्जिते। त्वमेव प्रलये विप्र ब्रह्माणमुपतिष्ठसे ॥ प्रलये चापि निर्वृत्ते प्रबुद्धे च पितामहे। त्वमेकः सृज्यमानानि भूतानीह प्रपश्यसि ॥ चतुर्विधा...